- गोलकः _gōlakḥ
- गोलकः [गुड् ण्वुल डस्य लः]1 A ball, globe; भूगोलक- विशेषं नामरूपमानलक्षणतो व्याख्यास्यामः Bhāg.5.16.4.-2 A wooden ball for playing with.-3 A globular water- jar.-4 A widow's bastard; परदारेषु जायेते द्वौ सुतौ कुण्ड- गोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥ Ms.3.174.-5 A conjunction of six or more planets in one sign.-6 Glans penis.-7 Molasses.-8 Gum myrrh.
Sanskrit-English dictionary. 2013.